Shri Krishnashhtakam

Please keep visiting for updates.
Please write us to sudursamvedan@gmail.com for feedback.
~~~~~~~~~~~~~
***
LIST OF CONTENTS
***
********************************************
Shri Krishnashtakam is consists of eight verses to worship
Lord Krishna (the ninth verses is samapan shlok).
These beautiful verses was created by Shri Adi Shankaracharya to praise Lord Krishna so that everyone can get blessings of the Lord by reciting Shri Krishnashtakam.
It says Lord Krishna Himself comes to earth,
whenever religion degrades, evils rise and sins cross all the limits,
to rescue the world and to reform the society.
********************************************
~ श्रीकृष्णाष्टकम् ~
~~~
श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररुचि:
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥1॥

यत: सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ नि:शेषं योऽवति निजसुखांशेन मधुहा।
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभु: ।।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥2॥

असूनायम्यादौ यमनियममुख्यै: सुकरणैर्निरुध्येदं
चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥3॥

पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलमम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥4॥

महेन्द्रादिर्देवो जयति दितिजान् यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते।
कवित्वादेर्गर्वं परिहरति योऽसौ विजयिन: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥5॥

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभु: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥6॥

नरातंकोत्तंक: शरणशरणो भ्रान्तिहरणो
घनश्याम: वामो व्रजशिशुवयसोऽर्जुनसख: ।
स्वयम्भूर्भूतानां जनक उचिताचारसुखद: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥7॥

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपु: सेतुधृगज: ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपति: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥8॥

इति हरिरखिलात्माराधित: शंकरेण
श्रुतिविशदगुणोsसौ मातृमोक्षार्थमाद्य: ।
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदार: शंखचक्राब्जहस्त: ॥9॥
***
॥इति श्री कृष्णाष्टकम्॥
-------------------------------------------------
Please see INDEX for more aartis & chalisa.
-----------------------------------------------------------

No comments: