संकटनाशनं श्री गणेशस्तोत्रम्

श्री गणेशाय नम:

नारद उवाच॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ॥

भक्तावासं स्मरेन्नित्यामायु: कामार्थ सिद्धये 1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ॥

तृतीयं कृष्णपिंगाक्षं गजवकत्रं चतुर्थकम् ॥2॥

लंबोदरं पंचमं च षष्ठं विकटमेव च ॥

सप्तमं विन्धराजं च धूम्रवर्ण तथाSष्टमम्।

नवमम् भालचन्द्रम् दशमं तु विनायकम् ॥

ऐकादशं गणपति द्वादशं तु गजाननम् ॥4॥

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ॥

न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥

जपेद्द गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभते ॥

संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥

अष्टानां ब्राह्मणानां च लिखित्वा य: समर्पयेत् ॥

तस्यविद्या भवेत्सर्वा गणेशस्यप्रसादत: ॥8॥

॥ इतिश्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रम् सम्पूर्णम् ॥

No comments: