Shri Shiv Maanas Puja

श्री शिवमानसपूजा

रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्यांबरम् ।
नानारत्नविभूषितं मृगमदामोदांकितं चंदनम् ।
जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते ह्यत्कल्पितं गृह्यताम् ॥1॥

सौवर्णे नवरत्नखंडरचिते पात्रे घृतं पायसम्
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम्
शाकानामयुतं जलं रुचिकरं कर्पुरखंडोज्जवलन् ।
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥

छ्त्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम्
वीणाभेरिमृदंगकाहलकला गीतं च नृत्यं तथा
साष्टांग प्रणति: स्तुतिर्बहुविद्याह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥3॥

आत्मात्वंगिरिजा मति: सहचरा: प्राणा: शरीरं गृहम् ।
पूजा ते विषयोपभोगरचना निद्रा समाधि स्थिति: ॥
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो,
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥4॥

इत्येवं हरपूजनं प्रतिदिनं यो वा त्रिसन्धयं पठेत्,
सेवाश्लोकचतुष्ट्यं प्रतिदिनं पूजा हरेर्मानसी ।
सोयं सौख्यमवाप्रुयाद् धृतिधरं साक्षाद्ध्वरे दर्शनम्,
व्यासस्तेन महावसानसमये कैलासलोकं गत: ॥5॥

करचरणकृतं वाक्कायजं कर्मजं वा,
श्रवणनयनजं वा मानसंवाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व,
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥6॥
***
Please see INDEX for more mantr, aarti & chalisa.
--------------------------------------------------------------------------------

No comments: